Declension table of ?tripuravidhvaṃsaka

Deva

MasculineSingularDualPlural
Nominativetripuravidhvaṃsakaḥ tripuravidhvaṃsakau tripuravidhvaṃsakāḥ
Vocativetripuravidhvaṃsaka tripuravidhvaṃsakau tripuravidhvaṃsakāḥ
Accusativetripuravidhvaṃsakam tripuravidhvaṃsakau tripuravidhvaṃsakān
Instrumentaltripuravidhvaṃsakena tripuravidhvaṃsakābhyām tripuravidhvaṃsakaiḥ tripuravidhvaṃsakebhiḥ
Dativetripuravidhvaṃsakāya tripuravidhvaṃsakābhyām tripuravidhvaṃsakebhyaḥ
Ablativetripuravidhvaṃsakāt tripuravidhvaṃsakābhyām tripuravidhvaṃsakebhyaḥ
Genitivetripuravidhvaṃsakasya tripuravidhvaṃsakayoḥ tripuravidhvaṃsakānām
Locativetripuravidhvaṃsake tripuravidhvaṃsakayoḥ tripuravidhvaṃsakeṣu

Compound tripuravidhvaṃsaka -

Adverb -tripuravidhvaṃsakam -tripuravidhvaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria