Declension table of ?tripurātapana

Deva

NeuterSingularDualPlural
Nominativetripurātapanam tripurātapane tripurātapanāni
Vocativetripurātapana tripurātapane tripurātapanāni
Accusativetripurātapanam tripurātapane tripurātapanāni
Instrumentaltripurātapanena tripurātapanābhyām tripurātapanaiḥ
Dativetripurātapanāya tripurātapanābhyām tripurātapanebhyaḥ
Ablativetripurātapanāt tripurātapanābhyām tripurātapanebhyaḥ
Genitivetripurātapanasya tripurātapanayoḥ tripurātapanānām
Locativetripurātapane tripurātapanayoḥ tripurātapaneṣu

Compound tripurātapana -

Adverb -tripurātapanam -tripurātapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria