Declension table of ?tripurātāpanī

Deva

FeminineSingularDualPlural
Nominativetripurātāpanī tripurātāpanyau tripurātāpanyaḥ
Vocativetripurātāpani tripurātāpanyau tripurātāpanyaḥ
Accusativetripurātāpanīm tripurātāpanyau tripurātāpanīḥ
Instrumentaltripurātāpanyā tripurātāpanībhyām tripurātāpanībhiḥ
Dativetripurātāpanyai tripurātāpanībhyām tripurātāpanībhyaḥ
Ablativetripurātāpanyāḥ tripurātāpanībhyām tripurātāpanībhyaḥ
Genitivetripurātāpanyāḥ tripurātāpanyoḥ tripurātāpanīnām
Locativetripurātāpanyām tripurātāpanyoḥ tripurātāpanīṣu

Compound tripurātāpani - tripurātāpanī -

Adverb -tripurātāpani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria