Declension table of ?tripurāsamuccaya

Deva

MasculineSingularDualPlural
Nominativetripurāsamuccayaḥ tripurāsamuccayau tripurāsamuccayāḥ
Vocativetripurāsamuccaya tripurāsamuccayau tripurāsamuccayāḥ
Accusativetripurāsamuccayam tripurāsamuccayau tripurāsamuccayān
Instrumentaltripurāsamuccayena tripurāsamuccayābhyām tripurāsamuccayaiḥ tripurāsamuccayebhiḥ
Dativetripurāsamuccayāya tripurāsamuccayābhyām tripurāsamuccayebhyaḥ
Ablativetripurāsamuccayāt tripurāsamuccayābhyām tripurāsamuccayebhyaḥ
Genitivetripurāsamuccayasya tripurāsamuccayayoḥ tripurāsamuccayānām
Locativetripurāsamuccaye tripurāsamuccayayoḥ tripurāsamuccayeṣu

Compound tripurāsamuccaya -

Adverb -tripurāsamuccayam -tripurāsamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria