Declension table of ?tripurāntakara

Deva

MasculineSingularDualPlural
Nominativetripurāntakaraḥ tripurāntakarau tripurāntakarāḥ
Vocativetripurāntakara tripurāntakarau tripurāntakarāḥ
Accusativetripurāntakaram tripurāntakarau tripurāntakarān
Instrumentaltripurāntakareṇa tripurāntakarābhyām tripurāntakaraiḥ tripurāntakarebhiḥ
Dativetripurāntakarāya tripurāntakarābhyām tripurāntakarebhyaḥ
Ablativetripurāntakarāt tripurāntakarābhyām tripurāntakarebhyaḥ
Genitivetripurāntakarasya tripurāntakarayoḥ tripurāntakarāṇām
Locativetripurāntakare tripurāntakarayoḥ tripurāntakareṣu

Compound tripurāntakara -

Adverb -tripurāntakaram -tripurāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria