Declension table of ?tripurāntakṛt

Deva

MasculineSingularDualPlural
Nominativetripurāntakṛt tripurāntakṛtau tripurāntakṛtaḥ
Vocativetripurāntakṛt tripurāntakṛtau tripurāntakṛtaḥ
Accusativetripurāntakṛtam tripurāntakṛtau tripurāntakṛtaḥ
Instrumentaltripurāntakṛtā tripurāntakṛdbhyām tripurāntakṛdbhiḥ
Dativetripurāntakṛte tripurāntakṛdbhyām tripurāntakṛdbhyaḥ
Ablativetripurāntakṛtaḥ tripurāntakṛdbhyām tripurāntakṛdbhyaḥ
Genitivetripurāntakṛtaḥ tripurāntakṛtoḥ tripurāntakṛtām
Locativetripurāntakṛti tripurāntakṛtoḥ tripurāntakṛtsu

Compound tripurāntakṛt -

Adverb -tripurāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria