Declension table of ?tripurāṇaka

Deva

MasculineSingularDualPlural
Nominativetripurāṇakaḥ tripurāṇakau tripurāṇakāḥ
Vocativetripurāṇaka tripurāṇakau tripurāṇakāḥ
Accusativetripurāṇakam tripurāṇakau tripurāṇakān
Instrumentaltripurāṇakena tripurāṇakābhyām tripurāṇakaiḥ tripurāṇakebhiḥ
Dativetripurāṇakāya tripurāṇakābhyām tripurāṇakebhyaḥ
Ablativetripurāṇakāt tripurāṇakābhyām tripurāṇakebhyaḥ
Genitivetripurāṇakasya tripurāṇakayoḥ tripurāṇakānām
Locativetripurāṇake tripurāṇakayoḥ tripurāṇakeṣu

Compound tripurāṇaka -

Adverb -tripurāṇakam -tripurāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria