Declension table of ?tripratiṣṭhita

Deva

NeuterSingularDualPlural
Nominativetripratiṣṭhitam tripratiṣṭhite tripratiṣṭhitāni
Vocativetripratiṣṭhita tripratiṣṭhite tripratiṣṭhitāni
Accusativetripratiṣṭhitam tripratiṣṭhite tripratiṣṭhitāni
Instrumentaltripratiṣṭhitena tripratiṣṭhitābhyām tripratiṣṭhitaiḥ
Dativetripratiṣṭhitāya tripratiṣṭhitābhyām tripratiṣṭhitebhyaḥ
Ablativetripratiṣṭhitāt tripratiṣṭhitābhyām tripratiṣṭhitebhyaḥ
Genitivetripratiṣṭhitasya tripratiṣṭhitayoḥ tripratiṣṭhitānām
Locativetripratiṣṭhite tripratiṣṭhitayoḥ tripratiṣṭhiteṣu

Compound tripratiṣṭhita -

Adverb -tripratiṣṭhitam -tripratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria