Declension table of ?tripratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativetripratiṣṭhitaḥ tripratiṣṭhitau tripratiṣṭhitāḥ
Vocativetripratiṣṭhita tripratiṣṭhitau tripratiṣṭhitāḥ
Accusativetripratiṣṭhitam tripratiṣṭhitau tripratiṣṭhitān
Instrumentaltripratiṣṭhitena tripratiṣṭhitābhyām tripratiṣṭhitaiḥ tripratiṣṭhitebhiḥ
Dativetripratiṣṭhitāya tripratiṣṭhitābhyām tripratiṣṭhitebhyaḥ
Ablativetripratiṣṭhitāt tripratiṣṭhitābhyām tripratiṣṭhitebhyaḥ
Genitivetripratiṣṭhitasya tripratiṣṭhitayoḥ tripratiṣṭhitānām
Locativetripratiṣṭhite tripratiṣṭhitayoḥ tripratiṣṭhiteṣu

Compound tripratiṣṭhita -

Adverb -tripratiṣṭhitam -tripratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria