Declension table of ?tripiṣṭapa

Deva

NeuterSingularDualPlural
Nominativetripiṣṭapam tripiṣṭape tripiṣṭapāni
Vocativetripiṣṭapa tripiṣṭape tripiṣṭapāni
Accusativetripiṣṭapam tripiṣṭape tripiṣṭapāni
Instrumentaltripiṣṭapena tripiṣṭapābhyām tripiṣṭapaiḥ
Dativetripiṣṭapāya tripiṣṭapābhyām tripiṣṭapebhyaḥ
Ablativetripiṣṭapāt tripiṣṭapābhyām tripiṣṭapebhyaḥ
Genitivetripiṣṭapasya tripiṣṭapayoḥ tripiṣṭapānām
Locativetripiṣṭape tripiṣṭapayoḥ tripiṣṭapeṣu

Compound tripiṣṭapa -

Adverb -tripiṣṭapam -tripiṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria