Declension table of ?tripañcāśattama

Deva

NeuterSingularDualPlural
Nominativetripañcāśattamam tripañcāśattame tripañcāśattamāni
Vocativetripañcāśattama tripañcāśattame tripañcāśattamāni
Accusativetripañcāśattamam tripañcāśattame tripañcāśattamāni
Instrumentaltripañcāśattamena tripañcāśattamābhyām tripañcāśattamaiḥ
Dativetripañcāśattamāya tripañcāśattamābhyām tripañcāśattamebhyaḥ
Ablativetripañcāśattamāt tripañcāśattamābhyām tripañcāśattamebhyaḥ
Genitivetripañcāśattamasya tripañcāśattamayoḥ tripañcāśattamānām
Locativetripañcāśattame tripañcāśattamayoḥ tripañcāśattameṣu

Compound tripañcāśattama -

Adverb -tripañcāśattamam -tripañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria