Declension table of ?tripañcāśattama

Deva

MasculineSingularDualPlural
Nominativetripañcāśattamaḥ tripañcāśattamau tripañcāśattamāḥ
Vocativetripañcāśattama tripañcāśattamau tripañcāśattamāḥ
Accusativetripañcāśattamam tripañcāśattamau tripañcāśattamān
Instrumentaltripañcāśattamena tripañcāśattamābhyām tripañcāśattamaiḥ tripañcāśattamebhiḥ
Dativetripañcāśattamāya tripañcāśattamābhyām tripañcāśattamebhyaḥ
Ablativetripañcāśattamāt tripañcāśattamābhyām tripañcāśattamebhyaḥ
Genitivetripañcāśattamasya tripañcāśattamayoḥ tripañcāśattamānām
Locativetripañcāśattame tripañcāśattamayoḥ tripañcāśattameṣu

Compound tripañcāśattama -

Adverb -tripañcāśattamam -tripañcāśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria