Declension table of tripañcāśat

Deva

FeminineSingularDualPlural
Nominativetripañcāśat tripañcāśatau tripañcāśataḥ
Vocativetripañcāśat tripañcāśatau tripañcāśataḥ
Accusativetripañcāśatam tripañcāśatau tripañcāśataḥ
Instrumentaltripañcāśatā tripañcāśadbhyām tripañcāśadbhiḥ
Dativetripañcāśate tripañcāśadbhyām tripañcāśadbhyaḥ
Ablativetripañcāśataḥ tripañcāśadbhyām tripañcāśadbhyaḥ
Genitivetripañcāśataḥ tripañcāśatoḥ tripañcāśatām
Locativetripañcāśati tripañcāśatoḥ tripañcāśatsu

Compound tripañcāśat -

Adverb -tripañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria