Declension table of ?triparikrāntā

Deva

FeminineSingularDualPlural
Nominativetriparikrāntā triparikrānte triparikrāntāḥ
Vocativetriparikrānte triparikrānte triparikrāntāḥ
Accusativetriparikrāntām triparikrānte triparikrāntāḥ
Instrumentaltriparikrāntayā triparikrāntābhyām triparikrāntābhiḥ
Dativetriparikrāntāyai triparikrāntābhyām triparikrāntābhyaḥ
Ablativetriparikrāntāyāḥ triparikrāntābhyām triparikrāntābhyaḥ
Genitivetriparikrāntāyāḥ triparikrāntayoḥ triparikrāntānām
Locativetriparikrāntāyām triparikrāntayoḥ triparikrāntāsu

Adverb -triparikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria