Declension table of ?triparikrānta

Deva

MasculineSingularDualPlural
Nominativetriparikrāntaḥ triparikrāntau triparikrāntāḥ
Vocativetriparikrānta triparikrāntau triparikrāntāḥ
Accusativetriparikrāntam triparikrāntau triparikrāntān
Instrumentaltriparikrāntena triparikrāntābhyām triparikrāntaiḥ triparikrāntebhiḥ
Dativetriparikrāntāya triparikrāntābhyām triparikrāntebhyaḥ
Ablativetriparikrāntāt triparikrāntābhyām triparikrāntebhyaḥ
Genitivetriparikrāntasya triparikrāntayoḥ triparikrāntānām
Locativetriparikrānte triparikrāntayoḥ triparikrānteṣu

Compound triparikrānta -

Adverb -triparikrāntam -triparikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria