Declension table of ?tripādvibhūtikathana

Deva

NeuterSingularDualPlural
Nominativetripādvibhūtikathanam tripādvibhūtikathane tripādvibhūtikathanāni
Vocativetripādvibhūtikathana tripādvibhūtikathane tripādvibhūtikathanāni
Accusativetripādvibhūtikathanam tripādvibhūtikathane tripādvibhūtikathanāni
Instrumentaltripādvibhūtikathanena tripādvibhūtikathanābhyām tripādvibhūtikathanaiḥ
Dativetripādvibhūtikathanāya tripādvibhūtikathanābhyām tripādvibhūtikathanebhyaḥ
Ablativetripādvibhūtikathanāt tripādvibhūtikathanābhyām tripādvibhūtikathanebhyaḥ
Genitivetripādvibhūtikathanasya tripādvibhūtikathanayoḥ tripādvibhūtikathanānām
Locativetripādvibhūtikathane tripādvibhūtikathanayoḥ tripādvibhūtikathaneṣu

Compound tripādvibhūtikathana -

Adverb -tripādvibhūtikathanam -tripādvibhūtikathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria