Declension table of ?tripṛṣṭha

Deva

NeuterSingularDualPlural
Nominativetripṛṣṭham tripṛṣṭhe tripṛṣṭhāni
Vocativetripṛṣṭha tripṛṣṭhe tripṛṣṭhāni
Accusativetripṛṣṭham tripṛṣṭhe tripṛṣṭhāni
Instrumentaltripṛṣṭhena tripṛṣṭhābhyām tripṛṣṭhaiḥ
Dativetripṛṣṭhāya tripṛṣṭhābhyām tripṛṣṭhebhyaḥ
Ablativetripṛṣṭhāt tripṛṣṭhābhyām tripṛṣṭhebhyaḥ
Genitivetripṛṣṭhasya tripṛṣṭhayoḥ tripṛṣṭhānām
Locativetripṛṣṭhe tripṛṣṭhayoḥ tripṛṣṭheṣu

Compound tripṛṣṭha -

Adverb -tripṛṣṭham -tripṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria