Declension table of ?triniṣka

Deva

NeuterSingularDualPlural
Nominativetriniṣkam triniṣke triniṣkāṇi
Vocativetriniṣka triniṣke triniṣkāṇi
Accusativetriniṣkam triniṣke triniṣkāṇi
Instrumentaltriniṣkeṇa triniṣkābhyām triniṣkaiḥ
Dativetriniṣkāya triniṣkābhyām triniṣkebhyaḥ
Ablativetriniṣkāt triniṣkābhyām triniṣkebhyaḥ
Genitivetriniṣkasya triniṣkayoḥ triniṣkāṇām
Locativetriniṣke triniṣkayoḥ triniṣkeṣu

Compound triniṣka -

Adverb -triniṣkam -triniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria