Declension table of ?trimūḍhaka

Deva

NeuterSingularDualPlural
Nominativetrimūḍhakam trimūḍhake trimūḍhakāni
Vocativetrimūḍhaka trimūḍhake trimūḍhakāni
Accusativetrimūḍhakam trimūḍhake trimūḍhakāni
Instrumentaltrimūḍhakena trimūḍhakābhyām trimūḍhakaiḥ
Dativetrimūḍhakāya trimūḍhakābhyām trimūḍhakebhyaḥ
Ablativetrimūḍhakāt trimūḍhakābhyām trimūḍhakebhyaḥ
Genitivetrimūḍhakasya trimūḍhakayoḥ trimūḍhakānām
Locativetrimūḍhake trimūḍhakayoḥ trimūḍhakeṣu

Compound trimūḍhaka -

Adverb -trimūḍhakam -trimūḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria