Declension table of ?trimārgagamana

Deva

NeuterSingularDualPlural
Nominativetrimārgagamanam trimārgagamane trimārgagamanāni
Vocativetrimārgagamana trimārgagamane trimārgagamanāni
Accusativetrimārgagamanam trimārgagamane trimārgagamanāni
Instrumentaltrimārgagamanena trimārgagamanābhyām trimārgagamanaiḥ
Dativetrimārgagamanāya trimārgagamanābhyām trimārgagamanebhyaḥ
Ablativetrimārgagamanāt trimārgagamanābhyām trimārgagamanebhyaḥ
Genitivetrimārgagamanasya trimārgagamanayoḥ trimārgagamanānām
Locativetrimārgagamane trimārgagamanayoḥ trimārgagamaneṣu

Compound trimārgagamana -

Adverb -trimārgagamanam -trimārgagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria