Declension table of ?trilokīkṛti

Deva

FeminineSingularDualPlural
Nominativetrilokīkṛtiḥ trilokīkṛtī trilokīkṛtayaḥ
Vocativetrilokīkṛte trilokīkṛtī trilokīkṛtayaḥ
Accusativetrilokīkṛtim trilokīkṛtī trilokīkṛtīḥ
Instrumentaltrilokīkṛtyā trilokīkṛtibhyām trilokīkṛtibhiḥ
Dativetrilokīkṛtyai trilokīkṛtaye trilokīkṛtibhyām trilokīkṛtibhyaḥ
Ablativetrilokīkṛtyāḥ trilokīkṛteḥ trilokīkṛtibhyām trilokīkṛtibhyaḥ
Genitivetrilokīkṛtyāḥ trilokīkṛteḥ trilokīkṛtyoḥ trilokīkṛtīnām
Locativetrilokīkṛtyām trilokīkṛtau trilokīkṛtyoḥ trilokīkṛtiṣu

Compound trilokīkṛti -

Adverb -trilokīkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria