Declension table of ?trilokarakṣin

Deva

MasculineSingularDualPlural
Nominativetrilokarakṣī trilokarakṣiṇau trilokarakṣiṇaḥ
Vocativetrilokarakṣin trilokarakṣiṇau trilokarakṣiṇaḥ
Accusativetrilokarakṣiṇam trilokarakṣiṇau trilokarakṣiṇaḥ
Instrumentaltrilokarakṣiṇā trilokarakṣibhyām trilokarakṣibhiḥ
Dativetrilokarakṣiṇe trilokarakṣibhyām trilokarakṣibhyaḥ
Ablativetrilokarakṣiṇaḥ trilokarakṣibhyām trilokarakṣibhyaḥ
Genitivetrilokarakṣiṇaḥ trilokarakṣiṇoḥ trilokarakṣiṇām
Locativetrilokarakṣiṇi trilokarakṣiṇoḥ trilokarakṣiṣu

Compound trilokarakṣi -

Adverb -trilokarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria