Declension table of ?trilokanātha

Deva

MasculineSingularDualPlural
Nominativetrilokanāthaḥ trilokanāthau trilokanāthāḥ
Vocativetrilokanātha trilokanāthau trilokanāthāḥ
Accusativetrilokanātham trilokanāthau trilokanāthān
Instrumentaltrilokanāthena trilokanāthābhyām trilokanāthaiḥ trilokanāthebhiḥ
Dativetrilokanāthāya trilokanāthābhyām trilokanāthebhyaḥ
Ablativetrilokanāthāt trilokanāthābhyām trilokanāthebhyaḥ
Genitivetrilokanāthasya trilokanāthayoḥ trilokanāthānām
Locativetrilokanāthe trilokanāthayoḥ trilokanātheṣu

Compound trilokanātha -

Adverb -trilokanātham -trilokanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria