Declension table of ?trilocanāṣṭamī

Deva

FeminineSingularDualPlural
Nominativetrilocanāṣṭamī trilocanāṣṭamyau trilocanāṣṭamyaḥ
Vocativetrilocanāṣṭami trilocanāṣṭamyau trilocanāṣṭamyaḥ
Accusativetrilocanāṣṭamīm trilocanāṣṭamyau trilocanāṣṭamīḥ
Instrumentaltrilocanāṣṭamyā trilocanāṣṭamībhyām trilocanāṣṭamībhiḥ
Dativetrilocanāṣṭamyai trilocanāṣṭamībhyām trilocanāṣṭamībhyaḥ
Ablativetrilocanāṣṭamyāḥ trilocanāṣṭamībhyām trilocanāṣṭamībhyaḥ
Genitivetrilocanāṣṭamyāḥ trilocanāṣṭamyoḥ trilocanāṣṭamīnām
Locativetrilocanāṣṭamyām trilocanāṣṭamyoḥ trilocanāṣṭamīṣu

Compound trilocanāṣṭami - trilocanāṣṭamī -

Adverb -trilocanāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria