Declension table of ?trikūṭavat

Deva

MasculineSingularDualPlural
Nominativetrikūṭavān trikūṭavantau trikūṭavantaḥ
Vocativetrikūṭavan trikūṭavantau trikūṭavantaḥ
Accusativetrikūṭavantam trikūṭavantau trikūṭavataḥ
Instrumentaltrikūṭavatā trikūṭavadbhyām trikūṭavadbhiḥ
Dativetrikūṭavate trikūṭavadbhyām trikūṭavadbhyaḥ
Ablativetrikūṭavataḥ trikūṭavadbhyām trikūṭavadbhyaḥ
Genitivetrikūṭavataḥ trikūṭavatoḥ trikūṭavatām
Locativetrikūṭavati trikūṭavatoḥ trikūṭavatsu

Compound trikūṭavat -

Adverb -trikūṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria