Declension table of ?trikūṭalavaṇa

Deva

NeuterSingularDualPlural
Nominativetrikūṭalavaṇam trikūṭalavaṇe trikūṭalavaṇāni
Vocativetrikūṭalavaṇa trikūṭalavaṇe trikūṭalavaṇāni
Accusativetrikūṭalavaṇam trikūṭalavaṇe trikūṭalavaṇāni
Instrumentaltrikūṭalavaṇena trikūṭalavaṇābhyām trikūṭalavaṇaiḥ
Dativetrikūṭalavaṇāya trikūṭalavaṇābhyām trikūṭalavaṇebhyaḥ
Ablativetrikūṭalavaṇāt trikūṭalavaṇābhyām trikūṭalavaṇebhyaḥ
Genitivetrikūṭalavaṇasya trikūṭalavaṇayoḥ trikūṭalavaṇānām
Locativetrikūṭalavaṇe trikūṭalavaṇayoḥ trikūṭalavaṇeṣu

Compound trikūṭalavaṇa -

Adverb -trikūṭalavaṇam -trikūṭalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria