Declension table of trikūṭa

Deva

MasculineSingularDualPlural
Nominativetrikūṭaḥ trikūṭau trikūṭāḥ
Vocativetrikūṭa trikūṭau trikūṭāḥ
Accusativetrikūṭam trikūṭau trikūṭān
Instrumentaltrikūṭena trikūṭābhyām trikūṭaiḥ trikūṭebhiḥ
Dativetrikūṭāya trikūṭābhyām trikūṭebhyaḥ
Ablativetrikūṭāt trikūṭābhyām trikūṭebhyaḥ
Genitivetrikūṭasya trikūṭayoḥ trikūṭānām
Locativetrikūṭe trikūṭayoḥ trikūṭeṣu

Compound trikūṭa -

Adverb -trikūṭam -trikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria