Declension table of ?trikavedanā

Deva

FeminineSingularDualPlural
Nominativetrikavedanā trikavedane trikavedanāḥ
Vocativetrikavedane trikavedane trikavedanāḥ
Accusativetrikavedanām trikavedane trikavedanāḥ
Instrumentaltrikavedanayā trikavedanābhyām trikavedanābhiḥ
Dativetrikavedanāyai trikavedanābhyām trikavedanābhyaḥ
Ablativetrikavedanāyāḥ trikavedanābhyām trikavedanābhyaḥ
Genitivetrikavedanāyāḥ trikavedanayoḥ trikavedanānām
Locativetrikavedanāyām trikavedanayoḥ trikavedanāsu

Adverb -trikavedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria