Declension table of ?trijaya

Deva

NeuterSingularDualPlural
Nominativetrijayam trijaye trijayāni
Vocativetrijaya trijaye trijayāni
Accusativetrijayam trijaye trijayāni
Instrumentaltrijayena trijayābhyām trijayaiḥ
Dativetrijayāya trijayābhyām trijayebhyaḥ
Ablativetrijayāt trijayābhyām trijayebhyaḥ
Genitivetrijayasya trijayayoḥ trijayānām
Locativetrijaye trijayayoḥ trijayeṣu

Compound trijaya -

Adverb -trijayam -trijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria