Declension table of ?trijaya

Deva

MasculineSingularDualPlural
Nominativetrijayaḥ trijayau trijayāḥ
Vocativetrijaya trijayau trijayāḥ
Accusativetrijayam trijayau trijayān
Instrumentaltrijayena trijayābhyām trijayaiḥ trijayebhiḥ
Dativetrijayāya trijayābhyām trijayebhyaḥ
Ablativetrijayāt trijayābhyām trijayebhyaḥ
Genitivetrijayasya trijayayoḥ trijayānām
Locativetrijaye trijayayoḥ trijayeṣu

Compound trijaya -

Adverb -trijayam -trijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria