Declension table of ?trijagatī

Deva

FeminineSingularDualPlural
Nominativetrijagatī trijagatyau trijagatyaḥ
Vocativetrijagati trijagatyau trijagatyaḥ
Accusativetrijagatīm trijagatyau trijagatīḥ
Instrumentaltrijagatyā trijagatībhyām trijagatībhiḥ
Dativetrijagatyai trijagatībhyām trijagatībhyaḥ
Ablativetrijagatyāḥ trijagatībhyām trijagatībhyaḥ
Genitivetrijagatyāḥ trijagatyoḥ trijagatīnām
Locativetrijagatyām trijagatyoḥ trijagatīṣu

Compound trijagati - trijagatī -

Adverb -trijagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria