Declension table of ?trijaṭāsvapnadarśana

Deva

NeuterSingularDualPlural
Nominativetrijaṭāsvapnadarśanam trijaṭāsvapnadarśane trijaṭāsvapnadarśanāni
Vocativetrijaṭāsvapnadarśana trijaṭāsvapnadarśane trijaṭāsvapnadarśanāni
Accusativetrijaṭāsvapnadarśanam trijaṭāsvapnadarśane trijaṭāsvapnadarśanāni
Instrumentaltrijaṭāsvapnadarśanena trijaṭāsvapnadarśanābhyām trijaṭāsvapnadarśanaiḥ
Dativetrijaṭāsvapnadarśanāya trijaṭāsvapnadarśanābhyām trijaṭāsvapnadarśanebhyaḥ
Ablativetrijaṭāsvapnadarśanāt trijaṭāsvapnadarśanābhyām trijaṭāsvapnadarśanebhyaḥ
Genitivetrijaṭāsvapnadarśanasya trijaṭāsvapnadarśanayoḥ trijaṭāsvapnadarśanānām
Locativetrijaṭāsvapnadarśane trijaṭāsvapnadarśanayoḥ trijaṭāsvapnadarśaneṣu

Compound trijaṭāsvapnadarśana -

Adverb -trijaṭāsvapnadarśanam -trijaṭāsvapnadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria