Declension table of trijaṭa

Deva

MasculineSingularDualPlural
Nominativetrijaṭaḥ trijaṭau trijaṭāḥ
Vocativetrijaṭa trijaṭau trijaṭāḥ
Accusativetrijaṭam trijaṭau trijaṭān
Instrumentaltrijaṭena trijaṭābhyām trijaṭaiḥ trijaṭebhiḥ
Dativetrijaṭāya trijaṭābhyām trijaṭebhyaḥ
Ablativetrijaṭāt trijaṭābhyām trijaṭebhyaḥ
Genitivetrijaṭasya trijaṭayoḥ trijaṭānām
Locativetrijaṭe trijaṭayoḥ trijaṭeṣu

Compound trijaṭa -

Adverb -trijaṭam -trijaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria