Declension table of ?trīṣṭaka

Deva

NeuterSingularDualPlural
Nominativetrīṣṭakam trīṣṭake trīṣṭakāni
Vocativetrīṣṭaka trīṣṭake trīṣṭakāni
Accusativetrīṣṭakam trīṣṭake trīṣṭakāni
Instrumentaltrīṣṭakena trīṣṭakābhyām trīṣṭakaiḥ
Dativetrīṣṭakāya trīṣṭakābhyām trīṣṭakebhyaḥ
Ablativetrīṣṭakāt trīṣṭakābhyām trīṣṭakebhyaḥ
Genitivetrīṣṭakasya trīṣṭakayoḥ trīṣṭakānām
Locativetrīṣṭake trīṣṭakayoḥ trīṣṭakeṣu

Compound trīṣṭaka -

Adverb -trīṣṭakam -trīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria