Declension table of ?trihaviṣkā

Deva

FeminineSingularDualPlural
Nominativetrihaviṣkā trihaviṣke trihaviṣkāḥ
Vocativetrihaviṣke trihaviṣke trihaviṣkāḥ
Accusativetrihaviṣkām trihaviṣke trihaviṣkāḥ
Instrumentaltrihaviṣkayā trihaviṣkābhyām trihaviṣkābhiḥ
Dativetrihaviṣkāyai trihaviṣkābhyām trihaviṣkābhyaḥ
Ablativetrihaviṣkāyāḥ trihaviṣkābhyām trihaviṣkābhyaḥ
Genitivetrihaviṣkāyāḥ trihaviṣkayoḥ trihaviṣkāṇām
Locativetrihaviṣkāyām trihaviṣkayoḥ trihaviṣkāsu

Adverb -trihaviṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria