Declension table of ?trihaviṣā

Deva

FeminineSingularDualPlural
Nominativetrihaviṣā trihaviṣe trihaviṣāḥ
Vocativetrihaviṣe trihaviṣe trihaviṣāḥ
Accusativetrihaviṣām trihaviṣe trihaviṣāḥ
Instrumentaltrihaviṣayā trihaviṣābhyām trihaviṣābhiḥ
Dativetrihaviṣāyai trihaviṣābhyām trihaviṣābhyaḥ
Ablativetrihaviṣāyāḥ trihaviṣābhyām trihaviṣābhyaḥ
Genitivetrihaviṣāyāḥ trihaviṣayoḥ trihaviṣāṇām
Locativetrihaviṣāyām trihaviṣayoḥ trihaviṣāsu

Adverb -trihaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria