Declension table of ?trigūḍha

Deva

NeuterSingularDualPlural
Nominativetrigūḍham trigūḍhe trigūḍhāni
Vocativetrigūḍha trigūḍhe trigūḍhāni
Accusativetrigūḍham trigūḍhe trigūḍhāni
Instrumentaltrigūḍhena trigūḍhābhyām trigūḍhaiḥ
Dativetrigūḍhāya trigūḍhābhyām trigūḍhebhyaḥ
Ablativetrigūḍhāt trigūḍhābhyām trigūḍhebhyaḥ
Genitivetrigūḍhasya trigūḍhayoḥ trigūḍhānām
Locativetrigūḍhe trigūḍhayoḥ trigūḍheṣu

Compound trigūḍha -

Adverb -trigūḍham -trigūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria