Declension table of ?triguṇaparivāra

Deva

NeuterSingularDualPlural
Nominativetriguṇaparivāram triguṇaparivāre triguṇaparivārāṇi
Vocativetriguṇaparivāra triguṇaparivāre triguṇaparivārāṇi
Accusativetriguṇaparivāram triguṇaparivāre triguṇaparivārāṇi
Instrumentaltriguṇaparivāreṇa triguṇaparivārābhyām triguṇaparivāraiḥ
Dativetriguṇaparivārāya triguṇaparivārābhyām triguṇaparivārebhyaḥ
Ablativetriguṇaparivārāt triguṇaparivārābhyām triguṇaparivārebhyaḥ
Genitivetriguṇaparivārasya triguṇaparivārayoḥ triguṇaparivārāṇām
Locativetriguṇaparivāre triguṇaparivārayoḥ triguṇaparivāreṣu

Compound triguṇaparivāra -

Adverb -triguṇaparivāram -triguṇaparivārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria