Declension table of ?triguṇātmakā

Deva

FeminineSingularDualPlural
Nominativetriguṇātmakā triguṇātmake triguṇātmakāḥ
Vocativetriguṇātmake triguṇātmake triguṇātmakāḥ
Accusativetriguṇātmakām triguṇātmake triguṇātmakāḥ
Instrumentaltriguṇātmakayā triguṇātmakābhyām triguṇātmakābhiḥ
Dativetriguṇātmakāyai triguṇātmakābhyām triguṇātmakābhyaḥ
Ablativetriguṇātmakāyāḥ triguṇātmakābhyām triguṇātmakābhyaḥ
Genitivetriguṇātmakāyāḥ triguṇātmakayoḥ triguṇātmakānām
Locativetriguṇātmakāyām triguṇātmakayoḥ triguṇātmakāsu

Adverb -triguṇātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria