Declension table of ?triguṇākhya

Deva

NeuterSingularDualPlural
Nominativetriguṇākhyam triguṇākhye triguṇākhyāni
Vocativetriguṇākhya triguṇākhye triguṇākhyāni
Accusativetriguṇākhyam triguṇākhye triguṇākhyāni
Instrumentaltriguṇākhyena triguṇākhyābhyām triguṇākhyaiḥ
Dativetriguṇākhyāya triguṇākhyābhyām triguṇākhyebhyaḥ
Ablativetriguṇākhyāt triguṇākhyābhyām triguṇākhyebhyaḥ
Genitivetriguṇākhyasya triguṇākhyayoḥ triguṇākhyānām
Locativetriguṇākhye triguṇākhyayoḥ triguṇākhyeṣu

Compound triguṇākhya -

Adverb -triguṇākhyam -triguṇākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria