Declension table of ?triguṇākṛtā

Deva

FeminineSingularDualPlural
Nominativetriguṇākṛtā triguṇākṛte triguṇākṛtāḥ
Vocativetriguṇākṛte triguṇākṛte triguṇākṛtāḥ
Accusativetriguṇākṛtām triguṇākṛte triguṇākṛtāḥ
Instrumentaltriguṇākṛtayā triguṇākṛtābhyām triguṇākṛtābhiḥ
Dativetriguṇākṛtāyai triguṇākṛtābhyām triguṇākṛtābhyaḥ
Ablativetriguṇākṛtāyāḥ triguṇākṛtābhyām triguṇākṛtābhyaḥ
Genitivetriguṇākṛtāyāḥ triguṇākṛtayoḥ triguṇākṛtānām
Locativetriguṇākṛtāyām triguṇākṛtayoḥ triguṇākṛtāsu

Adverb -triguṇākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria