Declension table of ?triguṇākṛta

Deva

NeuterSingularDualPlural
Nominativetriguṇākṛtam triguṇākṛte triguṇākṛtāni
Vocativetriguṇākṛta triguṇākṛte triguṇākṛtāni
Accusativetriguṇākṛtam triguṇākṛte triguṇākṛtāni
Instrumentaltriguṇākṛtena triguṇākṛtābhyām triguṇākṛtaiḥ
Dativetriguṇākṛtāya triguṇākṛtābhyām triguṇākṛtebhyaḥ
Ablativetriguṇākṛtāt triguṇākṛtābhyām triguṇākṛtebhyaḥ
Genitivetriguṇākṛtasya triguṇākṛtayoḥ triguṇākṛtānām
Locativetriguṇākṛte triguṇākṛtayoḥ triguṇākṛteṣu

Compound triguṇākṛta -

Adverb -triguṇākṛtam -triguṇākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria