Declension table of ?triguṇākṛta

Deva

MasculineSingularDualPlural
Nominativetriguṇākṛtaḥ triguṇākṛtau triguṇākṛtāḥ
Vocativetriguṇākṛta triguṇākṛtau triguṇākṛtāḥ
Accusativetriguṇākṛtam triguṇākṛtau triguṇākṛtān
Instrumentaltriguṇākṛtena triguṇākṛtābhyām triguṇākṛtaiḥ triguṇākṛtebhiḥ
Dativetriguṇākṛtāya triguṇākṛtābhyām triguṇākṛtebhyaḥ
Ablativetriguṇākṛtāt triguṇākṛtābhyām triguṇākṛtebhyaḥ
Genitivetriguṇākṛtasya triguṇākṛtayoḥ triguṇākṛtānām
Locativetriguṇākṛte triguṇākṛtayoḥ triguṇākṛteṣu

Compound triguṇākṛta -

Adverb -triguṇākṛtam -triguṇākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria