Declension table of ?trigrāhinī

Deva

FeminineSingularDualPlural
Nominativetrigrāhinī trigrāhinyau trigrāhinyaḥ
Vocativetrigrāhini trigrāhinyau trigrāhinyaḥ
Accusativetrigrāhinīm trigrāhinyau trigrāhinīḥ
Instrumentaltrigrāhinyā trigrāhinībhyām trigrāhinībhiḥ
Dativetrigrāhinyai trigrāhinībhyām trigrāhinībhyaḥ
Ablativetrigrāhinyāḥ trigrāhinībhyām trigrāhinībhyaḥ
Genitivetrigrāhinyāḥ trigrāhinyoḥ trigrāhinīnām
Locativetrigrāhinyām trigrāhinyoḥ trigrāhinīṣu

Compound trigrāhini - trigrāhinī -

Adverb -trigrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria