Declension table of ?trigrāhin

Deva

MasculineSingularDualPlural
Nominativetrigrāhī trigrāhiṇau trigrāhiṇaḥ
Vocativetrigrāhin trigrāhiṇau trigrāhiṇaḥ
Accusativetrigrāhiṇam trigrāhiṇau trigrāhiṇaḥ
Instrumentaltrigrāhiṇā trigrāhibhyām trigrāhibhiḥ
Dativetrigrāhiṇe trigrāhibhyām trigrāhibhyaḥ
Ablativetrigrāhiṇaḥ trigrāhibhyām trigrāhibhyaḥ
Genitivetrigrāhiṇaḥ trigrāhiṇoḥ trigrāhiṇām
Locativetrigrāhiṇi trigrāhiṇoḥ trigrāhiṣu

Compound trigrāhi -

Adverb -trigrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria