Declension table of ?trigartaṣaṣṭha

Deva

MasculineSingularDualPlural
Nominativetrigartaṣaṣṭhaḥ trigartaṣaṣṭhau trigartaṣaṣṭhāḥ
Vocativetrigartaṣaṣṭha trigartaṣaṣṭhau trigartaṣaṣṭhāḥ
Accusativetrigartaṣaṣṭham trigartaṣaṣṭhau trigartaṣaṣṭhān
Instrumentaltrigartaṣaṣṭhena trigartaṣaṣṭhābhyām trigartaṣaṣṭhaiḥ trigartaṣaṣṭhebhiḥ
Dativetrigartaṣaṣṭhāya trigartaṣaṣṭhābhyām trigartaṣaṣṭhebhyaḥ
Ablativetrigartaṣaṣṭhāt trigartaṣaṣṭhābhyām trigartaṣaṣṭhebhyaḥ
Genitivetrigartaṣaṣṭhasya trigartaṣaṣṭhayoḥ trigartaṣaṣṭhānām
Locativetrigartaṣaṣṭhe trigartaṣaṣṭhayoḥ trigartaṣaṣṭheṣu

Compound trigartaṣaṣṭha -

Adverb -trigartaṣaṣṭham -trigartaṣaṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria