Declension table of ?trigaṅga

Deva

NeuterSingularDualPlural
Nominativetrigaṅgam trigaṅge trigaṅgāṇi
Vocativetrigaṅga trigaṅge trigaṅgāṇi
Accusativetrigaṅgam trigaṅge trigaṅgāṇi
Instrumentaltrigaṅgeṇa trigaṅgābhyām trigaṅgaiḥ
Dativetrigaṅgāya trigaṅgābhyām trigaṅgebhyaḥ
Ablativetrigaṅgāt trigaṅgābhyām trigaṅgebhyaḥ
Genitivetrigaṅgasya trigaṅgayoḥ trigaṅgāṇām
Locativetrigaṅge trigaṅgayoḥ trigaṅgeṣu

Compound trigaṅga -

Adverb -trigaṅgam -trigaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria