Declension table of ?trigaṇa

Deva

MasculineSingularDualPlural
Nominativetrigaṇaḥ trigaṇau trigaṇāḥ
Vocativetrigaṇa trigaṇau trigaṇāḥ
Accusativetrigaṇam trigaṇau trigaṇān
Instrumentaltrigaṇena trigaṇābhyām trigaṇaiḥ trigaṇebhiḥ
Dativetrigaṇāya trigaṇābhyām trigaṇebhyaḥ
Ablativetrigaṇāt trigaṇābhyām trigaṇebhyaḥ
Genitivetrigaṇasya trigaṇayoḥ trigaṇānām
Locativetrigaṇe trigaṇayoḥ trigaṇeṣu

Compound trigaṇa -

Adverb -trigaṇam -trigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria