Declension table of ?tridvāra

Deva

NeuterSingularDualPlural
Nominativetridvāram tridvāre tridvārāṇi
Vocativetridvāra tridvāre tridvārāṇi
Accusativetridvāram tridvāre tridvārāṇi
Instrumentaltridvāreṇa tridvārābhyām tridvāraiḥ
Dativetridvārāya tridvārābhyām tridvārebhyaḥ
Ablativetridvārāt tridvārābhyām tridvārebhyaḥ
Genitivetridvārasya tridvārayoḥ tridvārāṇām
Locativetridvāre tridvārayoḥ tridvāreṣu

Compound tridvāra -

Adverb -tridvāram -tridvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria