Declension table of ?tridoṣaśamanā

Deva

FeminineSingularDualPlural
Nominativetridoṣaśamanā tridoṣaśamane tridoṣaśamanāḥ
Vocativetridoṣaśamane tridoṣaśamane tridoṣaśamanāḥ
Accusativetridoṣaśamanām tridoṣaśamane tridoṣaśamanāḥ
Instrumentaltridoṣaśamanayā tridoṣaśamanābhyām tridoṣaśamanābhiḥ
Dativetridoṣaśamanāyai tridoṣaśamanābhyām tridoṣaśamanābhyaḥ
Ablativetridoṣaśamanāyāḥ tridoṣaśamanābhyām tridoṣaśamanābhyaḥ
Genitivetridoṣaśamanāyāḥ tridoṣaśamanayoḥ tridoṣaśamanānām
Locativetridoṣaśamanāyām tridoṣaśamanayoḥ tridoṣaśamanāsu

Adverb -tridoṣaśamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria